Declension table of irāvat

Deva

MasculineSingularDualPlural
Nominativeirāvān irāvantau irāvantaḥ
Vocativeirāvan irāvantau irāvantaḥ
Accusativeirāvantam irāvantau irāvataḥ
Instrumentalirāvatā irāvadbhyām irāvadbhiḥ
Dativeirāvate irāvadbhyām irāvadbhyaḥ
Ablativeirāvataḥ irāvadbhyām irāvadbhyaḥ
Genitiveirāvataḥ irāvatoḥ irāvatām
Locativeirāvati irāvatoḥ irāvatsu

Compound irāvat -

Adverb -irāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria