Declension table of ?irāmukha

Deva

NeuterSingularDualPlural
Nominativeirāmukham irāmukhe irāmukhāṇi
Vocativeirāmukha irāmukhe irāmukhāṇi
Accusativeirāmukham irāmukhe irāmukhāṇi
Instrumentalirāmukheṇa irāmukhābhyām irāmukhaiḥ
Dativeirāmukhāya irāmukhābhyām irāmukhebhyaḥ
Ablativeirāmukhāt irāmukhābhyām irāmukhebhyaḥ
Genitiveirāmukhasya irāmukhayoḥ irāmukhāṇām
Locativeirāmukhe irāmukhayoḥ irāmukheṣu

Compound irāmukha -

Adverb -irāmukham -irāmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria