Declension table of ?inva

Deva

NeuterSingularDualPlural
Nominativeinvam inve invāni
Vocativeinva inve invāni
Accusativeinvam inve invāni
Instrumentalinvena invābhyām invaiḥ
Dativeinvāya invābhyām invebhyaḥ
Ablativeinvāt invābhyām invebhyaḥ
Genitiveinvasya invayoḥ invānām
Locativeinve invayoḥ inveṣu

Compound inva -

Adverb -invam -invāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria