Declension table of ?induśapharī

Deva

FeminineSingularDualPlural
Nominativeinduśapharī induśapharyau induśapharyaḥ
Vocativeinduśaphari induśapharyau induśapharyaḥ
Accusativeinduśapharīm induśapharyau induśapharīḥ
Instrumentalinduśapharyā induśapharībhyām induśapharībhiḥ
Dativeinduśapharyai induśapharībhyām induśapharībhyaḥ
Ablativeinduśapharyāḥ induśapharībhyām induśapharībhyaḥ
Genitiveinduśapharyāḥ induśapharyoḥ induśapharīṇām
Locativeinduśapharyām induśapharyoḥ induśapharīṣu

Compound induśaphari - induśapharī -

Adverb -induśaphari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria