Declension table of ?indusuta

Deva

MasculineSingularDualPlural
Nominativeindusutaḥ indusutau indusutāḥ
Vocativeindusuta indusutau indusutāḥ
Accusativeindusutam indusutau indusutān
Instrumentalindusutena indusutābhyām indusutaiḥ indusutebhiḥ
Dativeindusutāya indusutābhyām indusutebhyaḥ
Ablativeindusutāt indusutābhyām indusutebhyaḥ
Genitiveindusutasya indusutayoḥ indusutānām
Locativeindusute indusutayoḥ indusuteṣu

Compound indusuta -

Adverb -indusutam -indusutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria