Declension table of ?indukṣaya

Deva

MasculineSingularDualPlural
Nominativeindukṣayaḥ indukṣayau indukṣayāḥ
Vocativeindukṣaya indukṣayau indukṣayāḥ
Accusativeindukṣayam indukṣayau indukṣayān
Instrumentalindukṣayeṇa indukṣayābhyām indukṣayaiḥ indukṣayebhiḥ
Dativeindukṣayāya indukṣayābhyām indukṣayebhyaḥ
Ablativeindukṣayāt indukṣayābhyām indukṣayebhyaḥ
Genitiveindukṣayasya indukṣayayoḥ indukṣayāṇām
Locativeindukṣaye indukṣayayoḥ indukṣayeṣu

Compound indukṣaya -

Adverb -indukṣayam -indukṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria