Declension table of ?indubhā

Deva

FeminineSingularDualPlural
Nominativeindubhā indubhe indubhāḥ
Vocativeindubhe indubhe indubhāḥ
Accusativeindubhām indubhe indubhāḥ
Instrumentalindubhayā indubhābhyām indubhābhiḥ
Dativeindubhāyai indubhābhyām indubhābhyaḥ
Ablativeindubhāyāḥ indubhābhyām indubhābhyaḥ
Genitiveindubhāyāḥ indubhayoḥ indubhānām
Locativeindubhāyām indubhayoḥ indubhāsu

Adverb -indubham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria