Declension table of ?indubha

Deva

NeuterSingularDualPlural
Nominativeindubham indubhe indubhāni
Vocativeindubha indubhe indubhāni
Accusativeindubham indubhe indubhāni
Instrumentalindubhena indubhābhyām indubhaiḥ
Dativeindubhāya indubhābhyām indubhebhyaḥ
Ablativeindubhāt indubhābhyām indubhebhyaḥ
Genitiveindubhasya indubhayoḥ indubhānām
Locativeindubhe indubhayoḥ indubheṣu

Compound indubha -

Adverb -indubham -indubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria