Declension table of ?indubhṛt

Deva

MasculineSingularDualPlural
Nominativeindubhṛt indubhṛtau indubhṛtaḥ
Vocativeindubhṛt indubhṛtau indubhṛtaḥ
Accusativeindubhṛtam indubhṛtau indubhṛtaḥ
Instrumentalindubhṛtā indubhṛdbhyām indubhṛdbhiḥ
Dativeindubhṛte indubhṛdbhyām indubhṛdbhyaḥ
Ablativeindubhṛtaḥ indubhṛdbhyām indubhṛdbhyaḥ
Genitiveindubhṛtaḥ indubhṛtoḥ indubhṛtām
Locativeindubhṛti indubhṛtoḥ indubhṛtsu

Compound indubhṛt -

Adverb -indubhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria