Declension table of ?indriyaviṣaya

Deva

MasculineSingularDualPlural
Nominativeindriyaviṣayaḥ indriyaviṣayau indriyaviṣayāḥ
Vocativeindriyaviṣaya indriyaviṣayau indriyaviṣayāḥ
Accusativeindriyaviṣayam indriyaviṣayau indriyaviṣayān
Instrumentalindriyaviṣayeṇa indriyaviṣayābhyām indriyaviṣayaiḥ indriyaviṣayebhiḥ
Dativeindriyaviṣayāya indriyaviṣayābhyām indriyaviṣayebhyaḥ
Ablativeindriyaviṣayāt indriyaviṣayābhyām indriyaviṣayebhyaḥ
Genitiveindriyaviṣayasya indriyaviṣayayoḥ indriyaviṣayāṇām
Locativeindriyaviṣaye indriyaviṣayayoḥ indriyaviṣayeṣu

Compound indriyaviṣaya -

Adverb -indriyaviṣayam -indriyaviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria