Declension table of ?indriyavat

Deva

MasculineSingularDualPlural
Nominativeindriyavān indriyavantau indriyavantaḥ
Vocativeindriyavan indriyavantau indriyavantaḥ
Accusativeindriyavantam indriyavantau indriyavataḥ
Instrumentalindriyavatā indriyavadbhyām indriyavadbhiḥ
Dativeindriyavate indriyavadbhyām indriyavadbhyaḥ
Ablativeindriyavataḥ indriyavadbhyām indriyavadbhyaḥ
Genitiveindriyavataḥ indriyavatoḥ indriyavatām
Locativeindriyavati indriyavatoḥ indriyavatsu

Compound indriyavat -

Adverb -indriyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria