Declension table of ?indriyavṛtti

Deva

FeminineSingularDualPlural
Nominativeindriyavṛttiḥ indriyavṛttī indriyavṛttayaḥ
Vocativeindriyavṛtte indriyavṛttī indriyavṛttayaḥ
Accusativeindriyavṛttim indriyavṛttī indriyavṛttīḥ
Instrumentalindriyavṛttyā indriyavṛttibhyām indriyavṛttibhiḥ
Dativeindriyavṛttyai indriyavṛttaye indriyavṛttibhyām indriyavṛttibhyaḥ
Ablativeindriyavṛttyāḥ indriyavṛtteḥ indriyavṛttibhyām indriyavṛttibhyaḥ
Genitiveindriyavṛttyāḥ indriyavṛtteḥ indriyavṛttyoḥ indriyavṛttīnām
Locativeindriyavṛttyām indriyavṛttau indriyavṛttyoḥ indriyavṛttiṣu

Compound indriyavṛtti -

Adverb -indriyavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria