Declension table of ?indriyatva

Deva

NeuterSingularDualPlural
Nominativeindriyatvam indriyatve indriyatvāni
Vocativeindriyatva indriyatve indriyatvāni
Accusativeindriyatvam indriyatve indriyatvāni
Instrumentalindriyatvena indriyatvābhyām indriyatvaiḥ
Dativeindriyatvāya indriyatvābhyām indriyatvebhyaḥ
Ablativeindriyatvāt indriyatvābhyām indriyatvebhyaḥ
Genitiveindriyatvasya indriyatvayoḥ indriyatvānām
Locativeindriyatve indriyatvayoḥ indriyatveṣu

Compound indriyatva -

Adverb -indriyatvam -indriyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria