Declension table of ?indriyasvāpa

Deva

MasculineSingularDualPlural
Nominativeindriyasvāpaḥ indriyasvāpau indriyasvāpāḥ
Vocativeindriyasvāpa indriyasvāpau indriyasvāpāḥ
Accusativeindriyasvāpam indriyasvāpau indriyasvāpān
Instrumentalindriyasvāpena indriyasvāpābhyām indriyasvāpaiḥ indriyasvāpebhiḥ
Dativeindriyasvāpāya indriyasvāpābhyām indriyasvāpebhyaḥ
Ablativeindriyasvāpāt indriyasvāpābhyām indriyasvāpebhyaḥ
Genitiveindriyasvāpasya indriyasvāpayoḥ indriyasvāpānām
Locativeindriyasvāpe indriyasvāpayoḥ indriyasvāpeṣu

Compound indriyasvāpa -

Adverb -indriyasvāpam -indriyasvāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria