Declension table of ?indriyasevana

Deva

NeuterSingularDualPlural
Nominativeindriyasevanam indriyasevane indriyasevanāni
Vocativeindriyasevana indriyasevane indriyasevanāni
Accusativeindriyasevanam indriyasevane indriyasevanāni
Instrumentalindriyasevanena indriyasevanābhyām indriyasevanaiḥ
Dativeindriyasevanāya indriyasevanābhyām indriyasevanebhyaḥ
Ablativeindriyasevanāt indriyasevanābhyām indriyasevanebhyaḥ
Genitiveindriyasevanasya indriyasevanayoḥ indriyasevanānām
Locativeindriyasevane indriyasevanayoḥ indriyasevaneṣu

Compound indriyasevana -

Adverb -indriyasevanam -indriyasevanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria