Declension table of ?indriyasaṃyama

Deva

MasculineSingularDualPlural
Nominativeindriyasaṃyamaḥ indriyasaṃyamau indriyasaṃyamāḥ
Vocativeindriyasaṃyama indriyasaṃyamau indriyasaṃyamāḥ
Accusativeindriyasaṃyamam indriyasaṃyamau indriyasaṃyamān
Instrumentalindriyasaṃyamena indriyasaṃyamābhyām indriyasaṃyamaiḥ indriyasaṃyamebhiḥ
Dativeindriyasaṃyamāya indriyasaṃyamābhyām indriyasaṃyamebhyaḥ
Ablativeindriyasaṃyamāt indriyasaṃyamābhyām indriyasaṃyamebhyaḥ
Genitiveindriyasaṃyamasya indriyasaṃyamayoḥ indriyasaṃyamānām
Locativeindriyasaṃyame indriyasaṃyamayoḥ indriyasaṃyameṣu

Compound indriyasaṃyama -

Adverb -indriyasaṃyamam -indriyasaṃyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria