Declension table of ?indriyaprasaṅga

Deva

MasculineSingularDualPlural
Nominativeindriyaprasaṅgaḥ indriyaprasaṅgau indriyaprasaṅgāḥ
Vocativeindriyaprasaṅga indriyaprasaṅgau indriyaprasaṅgāḥ
Accusativeindriyaprasaṅgam indriyaprasaṅgau indriyaprasaṅgān
Instrumentalindriyaprasaṅgena indriyaprasaṅgābhyām indriyaprasaṅgaiḥ indriyaprasaṅgebhiḥ
Dativeindriyaprasaṅgāya indriyaprasaṅgābhyām indriyaprasaṅgebhyaḥ
Ablativeindriyaprasaṅgāt indriyaprasaṅgābhyām indriyaprasaṅgebhyaḥ
Genitiveindriyaprasaṅgasya indriyaprasaṅgayoḥ indriyaprasaṅgānām
Locativeindriyaprasaṅge indriyaprasaṅgayoḥ indriyaprasaṅgeṣu

Compound indriyaprasaṅga -

Adverb -indriyaprasaṅgam -indriyaprasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria