Declension table of ?indriyaparimocana

Deva

MasculineSingularDualPlural
Nominativeindriyaparimocanaḥ indriyaparimocanau indriyaparimocanāḥ
Vocativeindriyaparimocana indriyaparimocanau indriyaparimocanāḥ
Accusativeindriyaparimocanam indriyaparimocanau indriyaparimocanān
Instrumentalindriyaparimocanena indriyaparimocanābhyām indriyaparimocanaiḥ indriyaparimocanebhiḥ
Dativeindriyaparimocanāya indriyaparimocanābhyām indriyaparimocanebhyaḥ
Ablativeindriyaparimocanāt indriyaparimocanābhyām indriyaparimocanebhyaḥ
Genitiveindriyaparimocanasya indriyaparimocanayoḥ indriyaparimocanānām
Locativeindriyaparimocane indriyaparimocanayoḥ indriyaparimocaneṣu

Compound indriyaparimocana -

Adverb -indriyaparimocanam -indriyaparimocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria