Declension table of ?indriyakāma

Deva

NeuterSingularDualPlural
Nominativeindriyakāmam indriyakāme indriyakāmāṇi
Vocativeindriyakāma indriyakāme indriyakāmāṇi
Accusativeindriyakāmam indriyakāme indriyakāmāṇi
Instrumentalindriyakāmeṇa indriyakāmābhyām indriyakāmaiḥ
Dativeindriyakāmāya indriyakāmābhyām indriyakāmebhyaḥ
Ablativeindriyakāmāt indriyakāmābhyām indriyakāmebhyaḥ
Genitiveindriyakāmasya indriyakāmayoḥ indriyakāmāṇām
Locativeindriyakāme indriyakāmayoḥ indriyakāmeṣu

Compound indriyakāma -

Adverb -indriyakāmam -indriyakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria