Declension table of ?indriyakṛta

Deva

MasculineSingularDualPlural
Nominativeindriyakṛtaḥ indriyakṛtau indriyakṛtāḥ
Vocativeindriyakṛta indriyakṛtau indriyakṛtāḥ
Accusativeindriyakṛtam indriyakṛtau indriyakṛtān
Instrumentalindriyakṛtena indriyakṛtābhyām indriyakṛtaiḥ indriyakṛtebhiḥ
Dativeindriyakṛtāya indriyakṛtābhyām indriyakṛtebhyaḥ
Ablativeindriyakṛtāt indriyakṛtābhyām indriyakṛtebhyaḥ
Genitiveindriyakṛtasya indriyakṛtayoḥ indriyakṛtānām
Locativeindriyakṛte indriyakṛtayoḥ indriyakṛteṣu

Compound indriyakṛta -

Adverb -indriyakṛtam -indriyakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria