Declension table of ?indriyajñāna

Deva

NeuterSingularDualPlural
Nominativeindriyajñānam indriyajñāne indriyajñānāni
Vocativeindriyajñāna indriyajñāne indriyajñānāni
Accusativeindriyajñānam indriyajñāne indriyajñānāni
Instrumentalindriyajñānena indriyajñānābhyām indriyajñānaiḥ
Dativeindriyajñānāya indriyajñānābhyām indriyajñānebhyaḥ
Ablativeindriyajñānāt indriyajñānābhyām indriyajñānebhyaḥ
Genitiveindriyajñānasya indriyajñānayoḥ indriyajñānānām
Locativeindriyajñāne indriyajñānayoḥ indriyajñāneṣu

Compound indriyajñāna -

Adverb -indriyajñānam -indriyajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria