Declension table of indriyagrāma

Deva

MasculineSingularDualPlural
Nominativeindriyagrāmaḥ indriyagrāmau indriyagrāmāḥ
Vocativeindriyagrāma indriyagrāmau indriyagrāmāḥ
Accusativeindriyagrāmam indriyagrāmau indriyagrāmān
Instrumentalindriyagrāmeṇa indriyagrāmābhyām indriyagrāmaiḥ indriyagrāmebhiḥ
Dativeindriyagrāmāya indriyagrāmābhyām indriyagrāmebhyaḥ
Ablativeindriyagrāmāt indriyagrāmābhyām indriyagrāmebhyaḥ
Genitiveindriyagrāmasya indriyagrāmayoḥ indriyagrāmāṇām
Locativeindriyagrāme indriyagrāmayoḥ indriyagrāmeṣu

Compound indriyagrāma -

Adverb -indriyagrāmam -indriyagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria