Declension table of ?indriyagocara

Deva

NeuterSingularDualPlural
Nominativeindriyagocaram indriyagocare indriyagocarāṇi
Vocativeindriyagocara indriyagocare indriyagocarāṇi
Accusativeindriyagocaram indriyagocare indriyagocarāṇi
Instrumentalindriyagocareṇa indriyagocarābhyām indriyagocaraiḥ
Dativeindriyagocarāya indriyagocarābhyām indriyagocarebhyaḥ
Ablativeindriyagocarāt indriyagocarābhyām indriyagocarebhyaḥ
Genitiveindriyagocarasya indriyagocarayoḥ indriyagocarāṇām
Locativeindriyagocare indriyagocarayoḥ indriyagocareṣu

Compound indriyagocara -

Adverb -indriyagocaram -indriyagocarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria