Declension table of ?indriyaghāta

Deva

MasculineSingularDualPlural
Nominativeindriyaghātaḥ indriyaghātau indriyaghātāḥ
Vocativeindriyaghāta indriyaghātau indriyaghātāḥ
Accusativeindriyaghātam indriyaghātau indriyaghātān
Instrumentalindriyaghātena indriyaghātābhyām indriyaghātaiḥ indriyaghātebhiḥ
Dativeindriyaghātāya indriyaghātābhyām indriyaghātebhyaḥ
Ablativeindriyaghātāt indriyaghātābhyām indriyaghātebhyaḥ
Genitiveindriyaghātasya indriyaghātayoḥ indriyaghātānām
Locativeindriyaghāte indriyaghātayoḥ indriyaghāteṣu

Compound indriyaghāta -

Adverb -indriyaghātam -indriyaghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria