Declension table of ?indriyabodhinā

Deva

FeminineSingularDualPlural
Nominativeindriyabodhinā indriyabodhine indriyabodhināḥ
Vocativeindriyabodhine indriyabodhine indriyabodhināḥ
Accusativeindriyabodhinām indriyabodhine indriyabodhināḥ
Instrumentalindriyabodhinayā indriyabodhinābhyām indriyabodhinābhiḥ
Dativeindriyabodhināyai indriyabodhinābhyām indriyabodhinābhyaḥ
Ablativeindriyabodhināyāḥ indriyabodhinābhyām indriyabodhinābhyaḥ
Genitiveindriyabodhināyāḥ indriyabodhinayoḥ indriyabodhinānām
Locativeindriyabodhināyām indriyabodhinayoḥ indriyabodhināsu

Adverb -indriyabodhinam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria