Declension table of ?indriyabodhanā

Deva

FeminineSingularDualPlural
Nominativeindriyabodhanā indriyabodhane indriyabodhanāḥ
Vocativeindriyabodhane indriyabodhane indriyabodhanāḥ
Accusativeindriyabodhanām indriyabodhane indriyabodhanāḥ
Instrumentalindriyabodhanayā indriyabodhanābhyām indriyabodhanābhiḥ
Dativeindriyabodhanāyai indriyabodhanābhyām indriyabodhanābhyaḥ
Ablativeindriyabodhanāyāḥ indriyabodhanābhyām indriyabodhanābhyaḥ
Genitiveindriyabodhanāyāḥ indriyabodhanayoḥ indriyabodhanānām
Locativeindriyabodhanāyām indriyabodhanayoḥ indriyabodhanāsu

Adverb -indriyabodhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria