Declension table of ?indriyabodhana

Deva

NeuterSingularDualPlural
Nominativeindriyabodhanam indriyabodhane indriyabodhanāni
Vocativeindriyabodhana indriyabodhane indriyabodhanāni
Accusativeindriyabodhanam indriyabodhane indriyabodhanāni
Instrumentalindriyabodhanena indriyabodhanābhyām indriyabodhanaiḥ
Dativeindriyabodhanāya indriyabodhanābhyām indriyabodhanebhyaḥ
Ablativeindriyabodhanāt indriyabodhanābhyām indriyabodhanebhyaḥ
Genitiveindriyabodhanasya indriyabodhanayoḥ indriyabodhanānām
Locativeindriyabodhane indriyabodhanayoḥ indriyabodhaneṣu

Compound indriyabodhana -

Adverb -indriyabodhanam -indriyabodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria