Declension table of ?indriyabodhana

Deva

MasculineSingularDualPlural
Nominativeindriyabodhanaḥ indriyabodhanau indriyabodhanāḥ
Vocativeindriyabodhana indriyabodhanau indriyabodhanāḥ
Accusativeindriyabodhanam indriyabodhanau indriyabodhanān
Instrumentalindriyabodhanena indriyabodhanābhyām indriyabodhanaiḥ indriyabodhanebhiḥ
Dativeindriyabodhanāya indriyabodhanābhyām indriyabodhanebhyaḥ
Ablativeindriyabodhanāt indriyabodhanābhyām indriyabodhanebhyaḥ
Genitiveindriyabodhanasya indriyabodhanayoḥ indriyabodhanānām
Locativeindriyabodhane indriyabodhanayoḥ indriyabodhaneṣu

Compound indriyabodhana -

Adverb -indriyabodhanam -indriyabodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria