Declension table of ?indriyāśva

Deva

MasculineSingularDualPlural
Nominativeindriyāśvaḥ indriyāśvau indriyāśvāḥ
Vocativeindriyāśva indriyāśvau indriyāśvāḥ
Accusativeindriyāśvam indriyāśvau indriyāśvān
Instrumentalindriyāśvena indriyāśvābhyām indriyāśvaiḥ indriyāśvebhiḥ
Dativeindriyāśvāya indriyāśvābhyām indriyāśvebhyaḥ
Ablativeindriyāśvāt indriyāśvābhyām indriyāśvebhyaḥ
Genitiveindriyāśvasya indriyāśvayoḥ indriyāśvānām
Locativeindriyāśve indriyāśvayoḥ indriyāśveṣu

Compound indriyāśva -

Adverb -indriyāśvam -indriyāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria