Declension table of ?indriyāyatana

Deva

NeuterSingularDualPlural
Nominativeindriyāyatanam indriyāyatane indriyāyatanāni
Vocativeindriyāyatana indriyāyatane indriyāyatanāni
Accusativeindriyāyatanam indriyāyatane indriyāyatanāni
Instrumentalindriyāyatanena indriyāyatanābhyām indriyāyatanaiḥ
Dativeindriyāyatanāya indriyāyatanābhyām indriyāyatanebhyaḥ
Ablativeindriyāyatanāt indriyāyatanābhyām indriyāyatanebhyaḥ
Genitiveindriyāyatanasya indriyāyatanayoḥ indriyāyatanānām
Locativeindriyāyatane indriyāyatanayoḥ indriyāyataneṣu

Compound indriyāyatana -

Adverb -indriyāyatanam -indriyāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria