Declension table of ?indriyāvat

Deva

MasculineSingularDualPlural
Nominativeindriyāvān indriyāvantau indriyāvantaḥ
Vocativeindriyāvan indriyāvantau indriyāvantaḥ
Accusativeindriyāvantam indriyāvantau indriyāvataḥ
Instrumentalindriyāvatā indriyāvadbhyām indriyāvadbhiḥ
Dativeindriyāvate indriyāvadbhyām indriyāvadbhyaḥ
Ablativeindriyāvataḥ indriyāvadbhyām indriyāvadbhyaḥ
Genitiveindriyāvataḥ indriyāvatoḥ indriyāvatām
Locativeindriyāvati indriyāvatoḥ indriyāvatsu

Compound indriyāvat -

Adverb -indriyāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria