Declension table of ?indriyātman

Deva

MasculineSingularDualPlural
Nominativeindriyātmā indriyātmānau indriyātmānaḥ
Vocativeindriyātman indriyātmānau indriyātmānaḥ
Accusativeindriyātmānam indriyātmānau indriyātmanaḥ
Instrumentalindriyātmanā indriyātmabhyām indriyātmabhiḥ
Dativeindriyātmane indriyātmabhyām indriyātmabhyaḥ
Ablativeindriyātmanaḥ indriyātmabhyām indriyātmabhyaḥ
Genitiveindriyātmanaḥ indriyātmanoḥ indriyātmanām
Locativeindriyātmani indriyātmanoḥ indriyātmasu

Compound indriyātma -

Adverb -indriyātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria