Declension table of ?indriyāsaṅga

Deva

MasculineSingularDualPlural
Nominativeindriyāsaṅgaḥ indriyāsaṅgau indriyāsaṅgāḥ
Vocativeindriyāsaṅga indriyāsaṅgau indriyāsaṅgāḥ
Accusativeindriyāsaṅgam indriyāsaṅgau indriyāsaṅgān
Instrumentalindriyāsaṅgena indriyāsaṅgābhyām indriyāsaṅgaiḥ indriyāsaṅgebhiḥ
Dativeindriyāsaṅgāya indriyāsaṅgābhyām indriyāsaṅgebhyaḥ
Ablativeindriyāsaṅgāt indriyāsaṅgābhyām indriyāsaṅgebhyaḥ
Genitiveindriyāsaṅgasya indriyāsaṅgayoḥ indriyāsaṅgānām
Locativeindriyāsaṅge indriyāsaṅgayoḥ indriyāsaṅgeṣu

Compound indriyāsaṅga -

Adverb -indriyāsaṅgam -indriyāsaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria