Declension table of ?indriyāgocarā

Deva

FeminineSingularDualPlural
Nominativeindriyāgocarā indriyāgocare indriyāgocarāḥ
Vocativeindriyāgocare indriyāgocare indriyāgocarāḥ
Accusativeindriyāgocarām indriyāgocare indriyāgocarāḥ
Instrumentalindriyāgocarayā indriyāgocarābhyām indriyāgocarābhiḥ
Dativeindriyāgocarāyai indriyāgocarābhyām indriyāgocarābhyaḥ
Ablativeindriyāgocarāyāḥ indriyāgocarābhyām indriyāgocarābhyaḥ
Genitiveindriyāgocarāyāḥ indriyāgocarayoḥ indriyāgocarāṇām
Locativeindriyāgocarāyām indriyāgocarayoḥ indriyāgocarāsu

Adverb -indriyāgocaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria