Declension table of ?indriyāgocara

Deva

NeuterSingularDualPlural
Nominativeindriyāgocaram indriyāgocare indriyāgocarāṇi
Vocativeindriyāgocara indriyāgocare indriyāgocarāṇi
Accusativeindriyāgocaram indriyāgocare indriyāgocarāṇi
Instrumentalindriyāgocareṇa indriyāgocarābhyām indriyāgocaraiḥ
Dativeindriyāgocarāya indriyāgocarābhyām indriyāgocarebhyaḥ
Ablativeindriyāgocarāt indriyāgocarābhyām indriyāgocarebhyaḥ
Genitiveindriyāgocarasya indriyāgocarayoḥ indriyāgocarāṇām
Locativeindriyāgocare indriyāgocarayoḥ indriyāgocareṣu

Compound indriyāgocara -

Adverb -indriyāgocaram -indriyāgocarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria