Declension table of ?indriyāgocara

Deva

MasculineSingularDualPlural
Nominativeindriyāgocaraḥ indriyāgocarau indriyāgocarāḥ
Vocativeindriyāgocara indriyāgocarau indriyāgocarāḥ
Accusativeindriyāgocaram indriyāgocarau indriyāgocarān
Instrumentalindriyāgocareṇa indriyāgocarābhyām indriyāgocaraiḥ indriyāgocarebhiḥ
Dativeindriyāgocarāya indriyāgocarābhyām indriyāgocarebhyaḥ
Ablativeindriyāgocarāt indriyāgocarābhyām indriyāgocarebhyaḥ
Genitiveindriyāgocarasya indriyāgocarayoḥ indriyāgocarāṇām
Locativeindriyāgocare indriyāgocarayoḥ indriyāgocareṣu

Compound indriyāgocara -

Adverb -indriyāgocaram -indriyāgocarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria