Declension table of ?indreṣitā

Deva

FeminineSingularDualPlural
Nominativeindreṣitā indreṣite indreṣitāḥ
Vocativeindreṣite indreṣite indreṣitāḥ
Accusativeindreṣitām indreṣite indreṣitāḥ
Instrumentalindreṣitayā indreṣitābhyām indreṣitābhiḥ
Dativeindreṣitāyai indreṣitābhyām indreṣitābhyaḥ
Ablativeindreṣitāyāḥ indreṣitābhyām indreṣitābhyaḥ
Genitiveindreṣitāyāḥ indreṣitayoḥ indreṣitānām
Locativeindreṣitāyām indreṣitayoḥ indreṣitāsu

Adverb -indreṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria