Declension table of ?indreṣita

Deva

NeuterSingularDualPlural
Nominativeindreṣitam indreṣite indreṣitāni
Vocativeindreṣita indreṣite indreṣitāni
Accusativeindreṣitam indreṣite indreṣitāni
Instrumentalindreṣitena indreṣitābhyām indreṣitaiḥ
Dativeindreṣitāya indreṣitābhyām indreṣitebhyaḥ
Ablativeindreṣitāt indreṣitābhyām indreṣitebhyaḥ
Genitiveindreṣitasya indreṣitayoḥ indreṣitānām
Locativeindreṣite indreṣitayoḥ indreṣiteṣu

Compound indreṣita -

Adverb -indreṣitam -indreṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria