Declension table of ?indreṣita

Deva

MasculineSingularDualPlural
Nominativeindreṣitaḥ indreṣitau indreṣitāḥ
Vocativeindreṣita indreṣitau indreṣitāḥ
Accusativeindreṣitam indreṣitau indreṣitān
Instrumentalindreṣitena indreṣitābhyām indreṣitaiḥ indreṣitebhiḥ
Dativeindreṣitāya indreṣitābhyām indreṣitebhyaḥ
Ablativeindreṣitāt indreṣitābhyām indreṣitebhyaḥ
Genitiveindreṣitasya indreṣitayoḥ indreṣitānām
Locativeindreṣite indreṣitayoḥ indreṣiteṣu

Compound indreṣita -

Adverb -indreṣitam -indreṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria