Declension table of ?indreṇata

Deva

NeuterSingularDualPlural
Nominativeindreṇatam indreṇate indreṇatāni
Vocativeindreṇata indreṇate indreṇatāni
Accusativeindreṇatam indreṇate indreṇatāni
Instrumentalindreṇatena indreṇatābhyām indreṇataiḥ
Dativeindreṇatāya indreṇatābhyām indreṇatebhyaḥ
Ablativeindreṇatāt indreṇatābhyām indreṇatebhyaḥ
Genitiveindreṇatasya indreṇatayoḥ indreṇatānām
Locativeindreṇate indreṇatayoḥ indreṇateṣu

Compound indreṇata -

Adverb -indreṇatam -indreṇatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria