Declension table of ?indreṇata

Deva

MasculineSingularDualPlural
Nominativeindreṇataḥ indreṇatau indreṇatāḥ
Vocativeindreṇata indreṇatau indreṇatāḥ
Accusativeindreṇatam indreṇatau indreṇatān
Instrumentalindreṇatena indreṇatābhyām indreṇataiḥ indreṇatebhiḥ
Dativeindreṇatāya indreṇatābhyām indreṇatebhyaḥ
Ablativeindreṇatāt indreṇatābhyām indreṇatebhyaḥ
Genitiveindreṇatasya indreṇatayoḥ indreṇatānām
Locativeindreṇate indreṇatayoḥ indreṇateṣu

Compound indreṇata -

Adverb -indreṇatam -indreṇatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria