Declension table of ?indraśreṣṭhā

Deva

FeminineSingularDualPlural
Nominativeindraśreṣṭhā indraśreṣṭhe indraśreṣṭhāḥ
Vocativeindraśreṣṭhe indraśreṣṭhe indraśreṣṭhāḥ
Accusativeindraśreṣṭhām indraśreṣṭhe indraśreṣṭhāḥ
Instrumentalindraśreṣṭhayā indraśreṣṭhābhyām indraśreṣṭhābhiḥ
Dativeindraśreṣṭhāyai indraśreṣṭhābhyām indraśreṣṭhābhyaḥ
Ablativeindraśreṣṭhāyāḥ indraśreṣṭhābhyām indraśreṣṭhābhyaḥ
Genitiveindraśreṣṭhāyāḥ indraśreṣṭhayoḥ indraśreṣṭhānām
Locativeindraśreṣṭhāyām indraśreṣṭhayoḥ indraśreṣṭhāsu

Adverb -indraśreṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria