Declension table of ?indraśreṣṭha

Deva

NeuterSingularDualPlural
Nominativeindraśreṣṭham indraśreṣṭhe indraśreṣṭhāni
Vocativeindraśreṣṭha indraśreṣṭhe indraśreṣṭhāni
Accusativeindraśreṣṭham indraśreṣṭhe indraśreṣṭhāni
Instrumentalindraśreṣṭhena indraśreṣṭhābhyām indraśreṣṭhaiḥ
Dativeindraśreṣṭhāya indraśreṣṭhābhyām indraśreṣṭhebhyaḥ
Ablativeindraśreṣṭhāt indraśreṣṭhābhyām indraśreṣṭhebhyaḥ
Genitiveindraśreṣṭhasya indraśreṣṭhayoḥ indraśreṣṭhānām
Locativeindraśreṣṭhe indraśreṣṭhayoḥ indraśreṣṭheṣu

Compound indraśreṣṭha -

Adverb -indraśreṣṭham -indraśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria