Declension table of indraśatru

Deva

NeuterSingularDualPlural
Nominativeindraśatru indraśatruṇī indraśatrūṇi
Vocativeindraśatru indraśatruṇī indraśatrūṇi
Accusativeindraśatru indraśatruṇī indraśatrūṇi
Instrumentalindraśatruṇā indraśatrubhyām indraśatrubhiḥ
Dativeindraśatruṇe indraśatrubhyām indraśatrubhyaḥ
Ablativeindraśatruṇaḥ indraśatrubhyām indraśatrubhyaḥ
Genitiveindraśatruṇaḥ indraśatruṇoḥ indraśatrūṇām
Locativeindraśatruṇi indraśatruṇoḥ indraśatruṣu

Compound indraśatru -

Adverb -indraśatru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria