Declension table of ?indraśakti

Deva

FeminineSingularDualPlural
Nominativeindraśaktiḥ indraśaktī indraśaktayaḥ
Vocativeindraśakte indraśaktī indraśaktayaḥ
Accusativeindraśaktim indraśaktī indraśaktīḥ
Instrumentalindraśaktyā indraśaktibhyām indraśaktibhiḥ
Dativeindraśaktyai indraśaktaye indraśaktibhyām indraśaktibhyaḥ
Ablativeindraśaktyāḥ indraśakteḥ indraśaktibhyām indraśaktibhyaḥ
Genitiveindraśaktyāḥ indraśakteḥ indraśaktyoḥ indraśaktīnām
Locativeindraśaktyām indraśaktau indraśaktyoḥ indraśaktiṣu

Compound indraśakti -

Adverb -indraśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria