Declension table of ?indrayajña

Deva

MasculineSingularDualPlural
Nominativeindrayajñaḥ indrayajñau indrayajñāḥ
Vocativeindrayajña indrayajñau indrayajñāḥ
Accusativeindrayajñam indrayajñau indrayajñān
Instrumentalindrayajñena indrayajñābhyām indrayajñaiḥ indrayajñebhiḥ
Dativeindrayajñāya indrayajñābhyām indrayajñebhyaḥ
Ablativeindrayajñāt indrayajñābhyām indrayajñebhyaḥ
Genitiveindrayajñasya indrayajñayoḥ indrayajñānām
Locativeindrayajñe indrayajñayoḥ indrayajñeṣu

Compound indrayajña -

Adverb -indrayajñam -indrayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria