Declension table of ?indrayāga

Deva

MasculineSingularDualPlural
Nominativeindrayāgaḥ indrayāgau indrayāgāḥ
Vocativeindrayāga indrayāgau indrayāgāḥ
Accusativeindrayāgam indrayāgau indrayāgān
Instrumentalindrayāgeṇa indrayāgābhyām indrayāgaiḥ indrayāgebhiḥ
Dativeindrayāgāya indrayāgābhyām indrayāgebhyaḥ
Ablativeindrayāgāt indrayāgābhyām indrayāgebhyaḥ
Genitiveindrayāgasya indrayāgayoḥ indrayāgāṇām
Locativeindrayāge indrayāgayoḥ indrayāgeṣu

Compound indrayāga -

Adverb -indrayāgam -indrayāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria