Declension table of ?indravat

Deva

MasculineSingularDualPlural
Nominativeindravān indravantau indravantaḥ
Vocativeindravan indravantau indravantaḥ
Accusativeindravantam indravantau indravataḥ
Instrumentalindravatā indravadbhyām indravadbhiḥ
Dativeindravate indravadbhyām indravadbhyaḥ
Ablativeindravataḥ indravadbhyām indravadbhyaḥ
Genitiveindravataḥ indravatoḥ indravatām
Locativeindravati indravatoḥ indravatsu

Compound indravat -

Adverb -indravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria