Declension table of ?indravasti

Deva

MasculineSingularDualPlural
Nominativeindravastiḥ indravastī indravastayaḥ
Vocativeindravaste indravastī indravastayaḥ
Accusativeindravastim indravastī indravastīn
Instrumentalindravastinā indravastibhyām indravastibhiḥ
Dativeindravastaye indravastibhyām indravastibhyaḥ
Ablativeindravasteḥ indravastibhyām indravastibhyaḥ
Genitiveindravasteḥ indravastyoḥ indravastīnām
Locativeindravastau indravastyoḥ indravastiṣu

Compound indravasti -

Adverb -indravasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria