Declension table of indravarman

Deva

MasculineSingularDualPlural
Nominativeindravarmā indravarmāṇau indravarmāṇaḥ
Vocativeindravarman indravarmāṇau indravarmāṇaḥ
Accusativeindravarmāṇam indravarmāṇau indravarmaṇaḥ
Instrumentalindravarmaṇā indravarmabhyām indravarmabhiḥ
Dativeindravarmaṇe indravarmabhyām indravarmabhyaḥ
Ablativeindravarmaṇaḥ indravarmabhyām indravarmabhyaḥ
Genitiveindravarmaṇaḥ indravarmaṇoḥ indravarmaṇām
Locativeindravarmaṇi indravarmaṇoḥ indravarmasu

Compound indravarma -

Adverb -indravarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria